15 tathāgatāyuṣpramāṇaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

१५ तथागतायुष्प्रमाणपरिवर्तः

15 tathāgatāyuṣpramāṇaparivartaḥ|



atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayate sma-avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ| dvitīyakamapi bhagavāṃstān bodhisattvānāmantrayate sma-avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhutāṃ vācaṃ vyāharataḥ| tṛtīyakamapi bhagavāṃstan bodhisattvānāmantrayate sma-avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ| atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ| dvitīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ| tṛtīyakamapi sa sarvāṃvān bodhisattvagaṇo bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāma iti||



atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ yāvattṛtīyakamapyadhyeṣaṇāṃ viditvā tān bodhisattvānāmantrayate sma-tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānam, yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte-sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti| naivaṃ draṣṭavyam| api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya| tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavaḥ, atha khalu kaścideva puruṣa utpadyate| sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet| anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāllokadhātūna vyapagatapṛthivīdhātūn kuryāt, sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet| tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā? evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat-asaṃkhyeyāste bhagavallokadhātavaḥ, agaṇanīyāścittabhūmisamatikrāntāḥ| sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā| asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānāmasmin sthāne cittagocaro na pravartate| tāvadaprameyā bhagavaṃste lokadhātavo bhaveyuriti||



evamukte bhagavāṃstān bodhisattvān mahāsattvānetadavocat-ārocayāmi vaḥ kulaputrāḥ, prativedayāmi vaḥ| yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni, yeṣu ca nopanikṣiptāni, sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante, yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya| yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmi, anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu, ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayaḥ, teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni, mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni| api tu khalu punaḥ kulaputrāḥ, tathāgata āgatāgatānāṃ sattvānāmindriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati| tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati, tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ| tatra kulaputrāstathāgato nānādhimuktānāṃ sattvānāmalpakuśalamūlānāṃ bahūpakleśānāmevaṃ vadati-daharo'hamasmi bhikṣavo jātyābhiniṣkrāntaḥ| acirābhisaṃbuddho'smi bhikṣavo'nuttarāṃ samyaksaṃbodhim| yatkhalu punaḥ kulaputrāḥ, tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati-acirābhisaṃbuddho'hamasmīti, nānyatra sattvānāṃ paripācanārtham| avatāraṇārthamete dharmaparyāyā bhāṣitāḥ| sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ|



yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vā, ātmārambaṇena vā parārambanena vā yatkiṃcittathāgato vyāharati, sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ| nāstyatra tathāgatasya mṛṣāvādaḥ| tatkasya hetoḥ? dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtam| na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti, na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā| na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti| pratyakṣadharmā tathāgataḥ khalvasmin sthāne'saṃpramoṣadharmā| tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati, sarvaṃ tatsatyaṃ na mṛṣā nānyathā| api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati| yaddhi kulaputrāstathāgatena kartavyaṃ tattathāgataḥ karoti| tāvaccirābhisaṃbuddho'parimitāyuṣpramāṇastathāgataḥ sadā sthitaḥ| aparinirvṛtastathāgataḥ parinirvāṇamādarśayati vaineyavaśena| na ca tāvanme kulaputrā adyāpi paurvikī bodhisattvacaryāṃ pariniṣpāditā| āyuṣpramāṇamapyaparipūrṇam| api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt| idānīṃ khalu punarahaṃ kulaputrā aparinirvāyamāṇa eva parinirvāṇamārocayāmi| tatkasya hetoḥ? sattvānahaṃ kulaputrā anena paryāyeṇa paripācayāmi-mā haiva me'ticiraṃ tiṣṭhato'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannāḥ tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyuḥ, na ca tathāgate durlabhasaṃjñāmutpādayeyuḥ-āsannā vayaṃ tathāgatasyeti|



vīryaṃ nārabheyustraidhātukānniḥsaraṇārtham, na ca tathāgate durlabhasaṃjñāmutpādayeyuḥ| tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma| tatkasya hetoḥ? tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā| tataḥ khalvahaṃ kulaputrāstadārambaṇaṃ kṛtvaivaṃ vadāmi-durlabhaprādurbhāvā hi bhikṣavastathāgatā iti| te bhūyasyā mātrayā durlabhaprādurbhāvāṃstathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti, śokasaṃjñāmutpādayiṣyanti| apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya| teṣāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātramarthāya hitāya sukhāya ca bhaviṣyanti| etamarthaṃ viditvā tathāgato'parinirvāyanneva parinirvāṇamārocayati sattvānāṃ vaineyavaśamupādāya| tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṃ vyāharati| nāstyatra tathāgatasya mṛṣāvādaḥ||



tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya| tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā| sa ca vaidyaḥ pravāsagato bhavet, te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ| tena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirabhitūrṇā bhaveyuḥ| te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ| atha sa teṣāṃ vaidyaḥ pitā pravāsādāgacchet| te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirārtāḥ| kecidviparītasaṃjñino bhaveyuḥ, kecidaviparītasaṃjñino bhaveyuḥ| sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyuḥ, evaṃ cainaṃ vadeyuḥ-diṣṭyāsi tāta kṣemasvastibhyāmāgataḥ| tadasmākamasmādātmoparodhād garādvā viṣādvā parimocayasva| dadasva nastāta jīvitamiti|



atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānān, tato mahābhaiṣajyaṃ samudānayitvā varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ ca, śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyāt, evaṃ cainān vadet-pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannam| idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve, svasthā bhaviṣyatha arogāśca| tatra ye tasya vaidyasya putrā aviparītasaṃjñinaḥ te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ| te cābhyavaharantastasmādābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ| ye punastasya putrā viparītasaṃjñinaḥ te taṃ pitaramabhinandeyuḥ, enaṃ caivaṃ vadeyuḥ-diṣṭayāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti| te caivaṃ vācaṃ bhāṣeran, tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ| tatkasya hetoḥ? tathā hi teṣāṃ tayā viparītasaṃjñyā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate, gandhenāpi rasenāpi na rocate| atha khalu sa vaidyapuruṣa evaṃ cintayet-ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ|



te khalvidaṃ mahābhaiṣajyaṃ na pibanti, māṃ cābhinandanti| yannavahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyamiti| atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṃ pāyayitukāma evaṃ vadet-jīrṇo'hamasmi kulaputrāḥ, vṛddho mahallakaḥ| kālakriyā ca me pratyupasthitā| mā ca yūyaṃ putrāḥ śociṣṭha, mā ca klamamāpadhvam| idaṃ vo mayā mahābhaiṣajyamupanītam| sacedākāṅkṣadhve, tadeva bhaiṣajyaṃ pibadhvam| sa evaṃ tān putrānupāyakauśalyena anuśiṣya anyataraṃ janapadapradeśaṃ prakrāntaḥ| tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇāmārocayet, te tasmin samaye'tīva śocayeyuḥ, atīva parideveyuḥ-yo hyasmākaṃ pitā nātho janako'nukampakaḥ so'pi nāmaikaḥ kālagataḥ, te'dya vayamanāthāḥ saṃvṛttāḥ| te khalvanāthabhūtamātmānaṃ samanupaśyanto'śaraṇamātmānaṃ samanupaśyanto'bhīkṣṇaṃ śokārtā bhaveyuḥ| teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet| yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tadvarṇagandharasopetameva saṃjānīyuḥ| tatastasmin samaye tadbhaiṣajyamabhyavahareyuḥ| te cābhyavaharantastasmādābādhāt parimuktā bhaveyuḥ| atha khalu sa vaidyastān putrānābādhavimuktān viditvā punarevātmānamupadarśayet| tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tadupāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet? āhuḥ-no hīdaṃ bhagavan, no hīdaṃ sugata| āha-evameva kulaputrāḥ ahamapyaprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim| api tu khalu punaḥ kulaputrāḥ ahamantarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham| na ca me kaścidatra sthāne mṛṣāvādo bhavati||



atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata—



acintiyā kalpasahasrakoṭyo

yāsāṃ pramāṇaṃ na kadāci vidyate|

prāptā mayā eṣa tadāgrabodhi-

rdharmaṃ ca deśemyahu nityakālam||1||



samādapemī bahubodhisattvān

bauddhasmi jñānasmi sthapemi caiva|

sattvāna koṭīnayutānanekān

paripācayāmī bahukalpakoṭyaḥ||2||



nirvāṇabhūmiṃ cupadarśayāmi

vinayārtha sattvāna vadāmyupāyam|

na cāpi nirvāmyahu tasmi kāle

ihaiva co dharmu prakāśayāmi||3||



tatrāpi cātmānamadhiṣṭhahāmi

sarvāṃśca sattvāna tathaiva cāham|

viparītabuddhī ca narā vimūḍhāḥ

tatraiva tiṣṭhantu na paśyiṣū mām||4||



parinirvṛtaṃ dṛṣṭva mamātmabhāvaṃ

dhātūṣu pūjāṃ vividhāṃ karonti|

māṃ cā apaśyanti janenti tṛṣṇāṃ

tatorjukaṃ citta prabhoti teṣām||5||



ṛjū yadā te mṛdumārdavāśca

utsṛṣṭakāmāśca bhavanti sattvāḥ|

tato ahaṃ śrāvakasaṃgha kṛtvāḥ

ātmāna darśemyahu gṛdhrakūṭe||6||



evaṃ ca haṃ teṣa vadāmi paścāt

ihaiva nāhaṃ tada āsi nirvṛtaḥ|

upāyakauśalya mameti bhikṣavaḥ

punaḥ puno bhomyahu jīvaloke||7||



anyehi sattvehi puraskṛto'haṃ

teṣāṃ prakāśemi mamāgrabodhim|

yūyaṃ ca śabdaṃ na śṛṇotha mahyaṃ

anyatra so nirvṛtu lokanāthaḥ||8||



paśyāmyahaṃ sattva vihanyamānān

na cāhu darśemi tadātmabhāvam|

spṛhentu tāvanmama darśanasya

tṛṣitāna saddharmu prakāśayiṣye||9||



sadādhiṣṭhānaṃ mama etadīdṛśaṃ

acintiyā kalpasahasrakoṭyaḥ|

na ca cyavāmī itu gṛdhrakūṭāt

anyāsu śayyāsanakoṭibhiśca||10||



yadāpi sattvā ima lokadhātuṃ

paśyanti kalpenti ca dahyamānam|

tadāpi cedaṃ mama buddhakṣetraṃ

paripūrṇa bhotī marumānuṣāṇām||11||



krīḍā ratī teṣa vicitra bhoti

udyānaprāsādavimānakoṭyaḥ|

pratimaṇḍitaṃ ratnamayaiśca parvatai-

rdrumaistathā puṣpaphalairupetaiḥ||12||



upariṃ ca devābhihananti tūryān

mandāravarṣaṃ ca visarjayanti|

mamaṃ ca abhyokiri śrāvakāṃśca

ye cānya bodhāviha prasthitā vidū||13||



evaṃ ca me kṣetramidaṃ sadā sthitaṃ

anye ca kalpentimu dahyamānam|

subhairavaṃ paśyiṣu lokadhātuṃ

upadrutaṃ śokaśatābhikīrṇam||14||



na cāpi me nāma śṛṇonti jātu

tathāgatānāṃ bahukalpakoṭibhiḥ|

dharmasya vā mahya gaṇasya cāpi

pāpasya karmasya phalevarūpam||15||



lyadā tu sattvā mṛdu mārdavāśca

utpanna bhontīha manuṣyaloke|

utpannamātrāśca śubhena karmaṇā

paśyanti māṃ dharmu prakāśayantam||16||



na cāhu bhāṣāmi kadāci teṣāṃ

imāṃ kriyāmīdṛśikīmanuttarām|

teno ahaṃ dṛṣṭa cirasya bhomi

tato'sya bhāṣāmi sudurlabhā jināḥ||17||



etādṛśaṃ jñānabalaṃ mayedaṃ

prabhāsvaraṃ yasya na kaścidantaḥ|

āyuśca me dīrghamanantakalpaṃ

samupārjitaṃ pūrva caritva caryām||18||



mā saṃśayaṃ atra kurudhva paṇḍitā

vicikitsitaṃ co jahathā aśeṣam|

bhūtāṃ prabhāṣāmyahameta vācaṃ

mṛṣā mamā naiva kadāci vāg bhavet||19||



yathā hi so vaidya upāyaśikṣito

viparītasaṃjñīna sutāna hetoḥ|

jīvantamātmāna mṛteti brūyāt

taṃ vaidyu vijño na mṛṣeṇa codayet||20||



yameva haṃ lokapitā svayaṃbhūḥ

cikitsakaḥ sarvaprajāna nāthaḥ|

viparīta mūḍhāṃśca viditva bālān

anirvṛto nirvṛta darśayāmi||21||



kiṃ kāraṇaṃ mahyamabhīkṣṇadarśanād

viśraddha bhontī abudhā ajānakāḥ|

viśvasta kāmeṣu pramatta bhontī

pramādahetoḥ prapatanti durgatim||22||



cariṃ cariṃ jāniya nityakālaṃ

vadāmi sattvāna tathā tathāham|

kathaṃ nu bodhāvupanāmayeyaṃ

katha buddhadharmāṇa bhaveyu lābhinaḥ||23||



ityāryasaddharmapuṇḍarīke dharmaparyāye tathāgatāyuṣpramāṇaparivarto nāma pañcadaśamaḥ||